KAULBHASKAR Guru Ji is in Mumbai. Available on What's App

संकट-नाशिनी श्री दश-मयी बाला-स्तोत्र

KAULBHASKAR GURU JI

2022-10-09

संकट-नाशिनी श्री दश-मयी बाला-स्तोत्र (मेरु-तन्त्रोक्त)

ॐ श्रीकाली बगलामुखी च ललिता धूमावती भैरवी | मातंगी भुवनेश्वरी च कमला श्रीवज्र–वैरोचनी ||

तारा–पूर्व महा–पदेन कथिता विद्या स्वयं शम्भुना | लीला रुप–मयी च देश–दशधा बाला तु माम् पातु सा ||

ॐ श्यामां श्यामघनावभासरुचिरां निलालकाऽलंकृताम् | बिम्बोष्ठीं बलि शत्रुवन्दितपदां बालार्ककोटीप्रभाम्||

त्रास–त्राण–कृपाण–मुण्ड–दधतीं भक्ताय दानोद्यताम् | वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं कालिकाम् ||

ॐ ब्रह्मास्त्रां सुमुखीं बकार–विभवां बालां बलाकी–निभां | हस्त–न्यस्त–समस्त वैरिरसनामन्ये दधानां गदाम् ||

पीतां भूषण–गन्ध–माल्य–रुचिरां पीताम्बरागां वराम् | वन्दे संकट–नाशिनीं भगवतीं बालां च वल्गामुखीम् ||

ॐ बालार्क–द्युति–भास्करां त्रिनयनां मन्द–स्मितां सन्मुखीं | वामे पाश–धनुर्धरां सुविभवां बाणं तथा दक्षिणे ||

पारावार–विहारिणीं पर–मयीं पद्मासने संस्थिताम् | वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं षोडशीम् ||

ॐ दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवताम् | क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम् ||

देवीं सूर्प–करां मलीन–वसनां तां पीप्लादार्चिताम् | वन्दे संकट–नाशिनीं भगवतीं ध्यायामि धूमावतीम् ||

ॐ उद्यत्कोटि–दिवाकर–प्रतिभटां बालार्कभा–कर्पटाम् | मालापुस्तक–पाशमंकुश–धरां दैत्येन्द्र–मुण्ड–स्रजाम् ||

पीनोत्तुङ्ग–पयोधरां त्रि–नयनां ब्रह्मादिभिः संस्तुताम् | बालां संकट–नाशिनीं भगवतीं श्रीभैरवीं धीमहि ||

ॐ वीणा–वादन–तत्परां त्रि–नयनां मन्द–स्मितां सन्मुखीम् | वामे पाश–धनुर्धरां तु निकरे बाणं तथा दक्षिणे ||

पारावार–विहारिणीं पर–मयीं ब्रह्मासने संस्थिताम् | वन्दे संकट–नाशिनीं भगवतीं मातंगिनीं बालिकाम् ||

ॐ उद्यत–सूर्यनिभां च इन्दु–मुकुटामिन्दीवरे संस्थिताम् | हस्ते चारु–वराभयं च दधतीं पाशं तथा चांकुशम् ||

चित्रालंकृतमस्तकां त्रिनयनां ब्रह्मादिभि सेविताम् | वन्दे संकटनाशिनीं भगवतीं च भुवनेशीमादिबालां भजे ||

ॐ देवीं काञ्चनसंन्निभां त्रिनयनां फुल्लारविन्दस्थिताम् | विभ्राणां वरमब्ज युग्ममभयं हस्तैः किरीटोज्ज्वलाम् ||

प्रलेयाचल–सन्निभैश्च करिभिराषिञ्च्यमानां सदा | बालां संकट–नाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम् ||

ॐ सच्छिन्नां स्वशिरो–विकीर्ण–कुटिलां वामे करे विभ्रतीं | तृप्तास्य–स्वशरीरजैश्च रुधिरैः संतर्पयन्तीं सखीम् ||

सद्–भक्ताय वर–प्रदान–निरतां प्रेतासनाध्यासिनीम् | बालां संकट–नाशिनीं भगवतीं श्रीछिन्नमस्तां भजे ||

ॐ उग्रामेक–जटामनन्त–सुखदां दूर्वा–दलाभामजाम् | कर्त्री–खड्ग–कपाल–नीलकमलान् हस्तैर्वहन्तीं शिवाम् ||

कण्ठे मुण्ड–स्रजां कराल–वदनां कञ्जासने संस्थिताम् | वन्दे संकट–नाशिनीं भगवतीं बालां स्वयं तारिणीम् ||

ॐ मुखे श्रीमातंगी तदनु किल तारा च नयने | तदन्तर्गा काली भृकुटी–सदने भैरवी परा ||

कटौ छिन्ना धूमावती जय कुचेन्दी कमलजा | पदांशे ब्रह्मास्त्रा जयति किल बाला दश–मयी ||

ॐ विराजन् मन्दार–द्रुम–कुसुम–हारस्तन–तटी | परित्रास–त्राणा स्फटिक–गुटिका पुस्तक–वरा ||

गले रेखातिस्रौ गमक–गति–गीतैक–निपुणा | सदा पीता हाला जयति किल बाला दश–मयी ||