KAULBHASKAR Guru Ji is in Mumbai. Available on What's App

अदीक्षितों के लिए अनुभूत साधना

KAULBHASKAR GURU JI

2022-10-14

अदीक्षितों के लिए अनुभूत साधना- यह अनुभूत साधन मेरे कौलावधूत गुरु द्वारा, जब मैं उनसे दीक्षित नहीं हुआ था तब, मुझे बताया गया था | मेरे साथ-साथ असंख्य व्यक्तियों द्वारा यह अनुभूत है | प्रातः एवं रात्री काल एक निश्चित समय पर इसे कर के कोई भी इसके लाभ को अनुभव कर सकता है | मेरा यह पूर्ण विश्वास है कि यदि कोई अदीक्षित इसे कुछ काल श्रद्धा से करे तो उसे योग्य गुरु की प्राप्ती अवश्य हो जायेगी |

पहले प्रचलित पद्धति से आसन पर बैठ आचमन करे और उसके बाद गायत्री का ध्यान करे :

ॐ मुक्ता–विद्रुम–हेम–नील धवलच्छायैर्मुखैस्त्रीक्षणैः,

युक्तामिन्दुकला–निबद्ध–रत्न–मुकुटां तत्त्वार्थ–वर्णात्मिकाम्।

गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणम्,

शंखम् चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे॥

यदि देवी गायत्री का कोई चित्र हो तो पंचोपचार पूजन कर सकते हैं | इसके बाद गायत्री मन्त्र का कम से कम ११ बार जप करे और निम्न मन्त्र से जप समर्पण कर दे – अनेन कृतेन श्री गायत्री मन्त्र जपेन श्री सविता देवता प्रीयतां नमः ।

अब भगवती दुर्गा का ध्यान करे :

ॐ विद्युद्दाम समप्रभां मृगपति स्कन्ध स्थितां भीषणाम्,

कन्याभि:-करवाल–खेट–विलसद् हस्ताभिरासेविताम्।

हस्तैश्चक्र–गदाऽसि खेट–विशीखांश्चापं गुणं तर्जनीम्,

विभ्राणाम्–अनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ।।

यदि दुर्गा का कोई चित्र हो तो पंचोपचार पूजन कर सकते हैं | इसके बाद सप्त-श्लोकी चण्डी पाठ करे –

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।

बलादाकृष्य मोहाय महामाया प्रयच्छति ।।१।।

ॐ दुर्गे! स्मृता हरसि भीतिमशेष–जन्तोः,

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्रय–दुःख–भय–हारिणि का त्वदन्या,

सर्वोपकार करणाय सदाऽऽर्द्र–चित्ता ।।२।।

ॐ सर्व–मङ्गल–मङ्गल्ये! शिवे! सर्वार्थ–साधिके !

शरण्ये! त्र्यम्बके! गौरि! नारायणि! नमोऽस्तु ते ॥३॥

ॐ शरणागत–दीनार्त–परित्राण–परायणे !

सर्वस्यार्ति–हरे देवि! नारायणि! नमोऽस्तु ते ॥४॥

ॐ सर्व–स्वरुपे! सर्वेशे! सर्व–शक्ति–समन्विते!

भयेभ्यस्त्राहि नो देवि! दर्गेु! देवि! नमोऽस्तु ते ॥५॥

ॐ रोगानशेषानपंहसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणाम् त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥

ॐ सर्वा–बाधा–प्रशमनं त्रैलोक्यस्याखिलेश्वरि!

एवमेव त्वया कार्यमस्मद्–वैरि–विनाशनम् ॥७॥

फलश्रुति:

ॐ य एतत् परमं गुह्यं सर्व–रक्षा–विशारदम्।

देव्याः सम्भाषित–स्तोत्रं सदा साम्राज्य–दायकं ॥१॥

श्रृणुयाद् वा पठेद् वापि पाठयेद् वापि यत्नतः ।

परिवार–युतो भूत्वा त्रैलोक्य–विजयी भवेत् ॥२॥

इसके बाद पाठ समर्पण करे –

ॐ गुह्याति–गुह्य–गोप्त्री त्वं, गृहाणास्मत्–कृतं जपम् ।

सिद्धिर्भवतु मे देवि! त्वत्–प्रसादान्महेश्वरि ।।

अब वटुक भैरव का ध्यान करे :-

।। सात्विक ध्यान।।

वन्दे बालं स्फटिक–सदृशम्, कुन्तलोल्लासि–वक्त्रम्।

दिव्याकल्पैर्नव–मणि–मयैः किंकिणी–नूपुराढ्यैः ।।

दीप्ताकारं विशद–वदनं सुप्रसन्नं त्रि–नेत्रम्।

हस्ताब्जाभ्यां बटुकमनिशं शूल–दण्डौ दधानम्।।

अब वटुक भैरव का यदि चित्र हो तो पंचोपचार पूजन कर सकते हैं। इसके बाद निम्न अष्टोत्तर-शतनामस्तोत्र का पाठ करे –

ॐ भैरवो भूतनाथश्च,भूतात्मा भूतभावनः ।

क्षेत्रज्ञः क्षेत्रपालश्च, क्षेत्रदः क्षत्रियो विराट्।।

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकृत्।

रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवितः ।।

कंकालः कालशमनः कलाकाष्ठा–तनुः कविः ।

त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ।।

शूलपाणिः खड्ग–पाणिः कंकाली धूम्रलोचनः ।

अभीरुर्भैरवी–नाथो भूतपो योगिनी–पतिः ।।

धनदोऽधन–हारी च, धनवान् प्रतिभागवान्।

नागहारो नागकेशो व्योमकेशः कपालभृत्।।

कालः कपाल–माली च, कमनीयः कला–निधिः ।

त्रिलोचनः ज्वलन्नेत्रस्त्रि–शिखी च त्रिलोक–भृत्।।

त्रिवृत्त–तनयो डिम्भः, शान्तः शान्त–जन–प्रियः ।

बटुको बटु–वेषश्च,खट्वाङ्ग–वरधारकः ।।

भूताध्यक्षः पशु–पतिर्भिक्षुकः परिचारकः ।

धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु–लोचनः ।।

प्रशान्तः शान्तिदः शुद्धः शंकर–प्रिय–बान्धवः ।

अष्ट–मूर्तिर्निधीशश्च ज्ञान–चक्षुस्तपो–मयः ।।

अष्टाधारः षडाधारः, सर्पयुक्तः शिखी–सखः ।

भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ।।

कपाल–धारी मुण्डी च नाग–यज्ञोपवीतवान्।

जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ।।

शुद्ध –नीलाञ्जन–प्रख्यदेहः मुण्ड–विभूषणः ।

बलिभुग्–बलि–भुङ्गनाथो बालो–बाल–पराक्रमः ।।

सर्वापत्–तारणो दुर्गो, दुष्ट–भूत–निषेवितः ।

कामीकला–निधिः कान्तः, कामिनी वश–कृद्वशी।।

जगद् रक्षा करोऽनन्तो, माया–मन्त्रौषधी–मयः ।

सर्व–सिद्धि–प्रदो वैद्यः , प्रभविष्णुरितीव हि।।

।।फल-श्रुति।।

अष्टोत्तर–शतं नाम्नां, भैरवस्य महात्मनः ।

मया ते कथितं देवि, रहस्य सर्व–कामदम्।।

य इदं पठते स्तोत्रं, नामाष्ट–शतमुत्तमम्।

न तस्य दुरितं किञ्चिन्न च भूत–भयं तथा।।

न शत्रुभ्यो भयं किञ्चित्, प्राप्नुयान्मानवः क्वचिद्।

पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः ।।

मारी–भये राज–भये, तथा चौराग्निजे भये।

औत्पातिके भये चैव, तथा दुःस्वप्नजे भये।।

बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य–धीः ।

सर्वं प्रशममायाति,भयं भैरव–कीर्तनात्।।

।।क्षमा-प्रार्थना।।

आवाहनं न जानामि न जानामि विसर्जनम्। पूजा–कर्म न जानामि, क्षमस्व परमेश्वर !।।

मन्त्र–हीनं क्रिया–हीनं , भक्ति–हीनं सुरेश्वर !। मया यत्–पूजितं देव ! परिपूर्णं तदस्तु मे।।