KAULBHASKAR Guru Ji is in Mumbai. Available on What's App

वीर-मार्गोक्त श्मशान साधन

KAULBHASKAR GURU JI

2022-09-29

श्मशान साधन

श्मशान साधन के लिए श्मशान में प्रवेश करते समय निम्न मन्त्र का १० बार जप करे :

ॐ ह्रीं स्फुर–स्फुर चट–चट बन्ध–बन्ध हूम् फट्|

अब निम्न मन्त्र पढ़े-

अत्र श्मशाने याः काश्चिद्देवता निवसन्ति हि|

ताः प्रयच्छन्तु मे सिद्धिं प्रसन्नाः सन्तु पान्तु माम् ||

अब आत्म-रक्षा के लिए निम्न स्तोत्र का पाठ करे-

पूर्वे मां शंकरः पातु तथाग्नेयां च शूलधृक् | कपाली दक्षिणे पातु नैॠत्ये जटिलेऽवतु||

पश्चिमे पार्वतीनाथो वायव्ये प्रमथाधिपः | उत्तरे मुण्डमालोऽव्यादीशान्ये वृषभध्वजः ||

ऊर्ध्वं पातु तथा शम्भुरधस्ताद् धूलिधूसरः | अग्रतो भैरवः पातु पृष्ठतः पातु खेचरः||

दक्षिणे भूधरः पातु वामे च पिशितासनः | केशान्यातु विशालाक्षो मूर्धानं च मरुत्प्रियः||

मस्तकं पातु भृग्वीसो नेत्रे पातु महामनाः | कपोलौ पातु वीरेशो गण्डौ गण्डाभिमर्दन:||

उत्तरोष्ठे विरुपाक्षो ह्यधरे योगिनीप्रियः | अक्षेषु दक्ष–विध्वंसी चिबुके च कपालधृक्||

कण्ठे रक्षतु मां देवो नीलकण्ठो जगद्–गुरुः | दक्षस्कन्धे गिरीन्द्रेशो वामस्कन्धे वसुंजयः||

दक्षिणे च भुजे सर्वमन्त्रनाथः सदाऽवतु | वामेभुजे सार्वभौमो हृदयं पातु पाण्डुरः||

दक्ष–स्तने पशुपतिर्वामे पातु महेश्वरः | उदरे सर्वकल्याणकारकोऽवतु मां सदा||

नाभौ कामप्रविध्वंसी जंघे पातु दयामयः | जानुनी पातु जामित्रो गुल्फौ गौरीपतिः सदा||

पादपृष्ठे सामनिधिस्तथा पादांगुलिर्हर: | पादाधः पातु सततं व्योमकेशो जगत्प्रियः||

अब निम्न रक्षा-मन्त्रों को पढ़ते हुए सम्बन्धित दिशा में नमस्कार करे-

ॐ ह्रां ह्रीं ह्रूं ह्रः नमः पूर्वे|

ॐ ह्रीं ह्रूं ह्रौं नमः आग्नेये|

ॐ ह्रीं श्रीं नमः दक्षिणे|

ॐ ग्लूं न्लूं नग नग नमः नैॠत्ये|

ॐ यूं भ्रूं प्रूं सं सः नमः पश्चिमे|

ॐ म्रां म्रां नमः वायव्ये|

ॐ भ्रां भ्रां भैरवे नमः उत्तरे|

ॐ बूं बूं भ्रूं फट् नमः ईशान्ये|

ॐ ग्लों ब्लूं नमः ऊर्ध्वे|

ॐ घ्रां घ्रं घ्रः नमः अधरे|

इसके बाद अपनी पद्धति के अनुसार कर्म करे |