KAULBHASKAR Guru Ji is in Mumbai. Available on What's App

श्रीत्रिपुरा-स्तोत्र

KAULBHASKAR GURU JI

2024-01-02

श्रीबाला स्तवराज

ध्याये निरामयं वस्तु जगत्त्रयविमोहनं|

अशेषव्यवहाराणां स्वामिनीम् संविदं पराम् ||

उद्यतसूर्यसह्स्त्राभां दाडिमीकुसुमप्रभाम् |

जपाकुसुमसंकाशां पद्मरागसमप्रभाम्||

विद्युत्पुञ्जनिभां तप्तकाञ्चनाभां सुरेश्वरीम् |

रक्तोत्पलदलाकरपादपल्लवराजितम् ||

अनर्घ्यरत्नखचितमन्जीरचरणद्वयाम्|

पादाङ्गुळीयकक्षिप्तरत्नतेजोविराजिताम् ||

कदळीललितस्तम्भसुकुमारोरुकोमलाम् |

अलक्ष्यमध्यमां निम्ननाभिं शातोदरीं पराम् ||

अनर्घ्यमौक्तिकस्यूत हारभारविराजिताम्|

उद्यदादित्यसंकाशताटंककुसुमप्रभाम् ||

पूर्णचन्द्रमुखीं पद्मवदनांवरनासिकाम्|

स्फुरन्मादनकोदण्डसुभ्रूवं पद्मलोचनाम् ||

ललाटपट्टसंराजद्रत्नाढय्तिलकार्चिताम् |

मुक्तामाणिक्यघटितमकुटस्थलकिंकिणीम् ||

स्फूरच्चंद्रकलाराजन्मकुटाम् लोचनत्रयीम् |

प्रवालपल्लवलसद्बाहुवलीचतुष्टयाम् ||

इक्षुकोदण्डपुष्पेषुपाशांकुशचतुर्भुजाम् |

सर्वदेवमयीं बालां श्रीमत्त्रिपुरसुन्दरीम् ||

सर्वतीर्थमयीं विद्यां सर्वकामप्रपुरणीम् |

सर्वाम्नायमयीं विद्यां सर्वदेवोपशोभिताम् ||

एवं ध्यात्वा पराम् बालां वामनासापुटक्रमात् |

त्रिकोणमुद्रया बिन्दौ महापद्ममनुस्मरेत्||

आवाह्य बालां तन्मंत्रम पठन्पीठे स्थितां स्मरेत् ||

( 2 )

श्रीसौभाग्याष्टोत्तरशतनाम

निशम्यैतज्जामदग्न्यो माहात्म्यं सर्वतोऽधिकम्

स्तोत्रस्य भूयः पप्रच्छ दत्तात्रेयं गुरुत्तमम्।।१।।

भगवंस्त्वन्मुखाम्भोजनिर्गमद्वाक्सुधारसम्

पिबतः श्रोत्रमुखतो वर्धतेऽनुरक्षणं तृषा।।२।।

अष्टोत्तरशतं नाम्नां श्रीदेव्या यत्प्रसादतः

कामः सम्प्राप्तवाँल्लोके सौभाग्यं सर्वमोहनम्।।३।।

सौभाग्यविद्यावर्णानामुद्धारो यत्र संस्थितः

तत्समाचक्ष्व भगवन् कृपया मयि सेवके।।४।।

निशम्यैवं भार्गवोक्तिं दत्तात्रेयो दयानिधिः

प्रोवाच भार्गवं रामं मधुराक्षरपूर्वकम्।।५।।

श्रृणु भार्गव यत्पृष्टं नाम्नामष्टोत्तरं शतम्

श्रीविद्यावर्णरत्नानां निधानमिव संस्थितम्।।६।।

श्रीदेव्या बहुधा सन्ति नामानि श्रृणु भार्गव

सहस्त्रशतसंख्यानि पुराणेष्वागमेषु च।।७।।

तेषु सारतरं ह्येतत् सौभाग्याष्टोत्तरात्मकम्

यदुवाच शिवः पूर्वं भवान्यै बहुधार्थितः।।८।।

सौभाग्याष्टोत्तरशतनामस्तोत्रस्य भार्गव

ऋषिरुक्तः शिवश्छन्दोऽनुष्टुप् श्रीललिताम्बिका।।९।।

देवता विन्यसेत् कूटत्रयेणावर्त्य सर्वतः

ध्यात्वा सम्पूज्य मनसा स्तोत्रमेतदुदीरयेत्।।१०।।

।।अथ नाममन्त्राः।।

ॐ कामेश्वरी कामशक्तिः कामसौभाग्यदायिनी

कामरुपा कामकला कामिनी कमलासना।।११।।

कमला कल्पनाहीना कमनीय कलावती

कमलाभारतीसेव्या कल्पिताशेषसंसृतिः।।१२।।

अनुत्तरानघानन्ताद्भुतरुपानलोद्भवा

अतिलोकचरित्रातिसुन्दर्यतिशुभप्रदा।।१३।।

अघहन्त्र्यतिविस्तारार्चनतुष्टामितप्रभा

एकरुपैकवीरैकनाथैकान्तार्चनप्रिया।।१४।।

एकैकभावतुष्टैकरसैकान्तजनप्रिया

एधमानप्रभावैधद्भक्तपातकनाशिनी।।१५।।

एलामोदमुखैनोऽद्रिशक्रायुधसमस्थितिः

ईहाशून्येप्सितेशादिसेव्येशानवरांगना।।१६।।

ईश्वराज्ञापिकेकारभाव्येप्सितफलप्रदा

ईशानेतिहरेक्षेषदरुणाक्षीश्वरेश्वरी।१७।।

ललिता ललनारुपा लयहीना लसत्तनुः

लयसर्वा लयक्षोणिर्लयकर्त्री लयात्मिका।।१८।।

लघिमा लघुमध्याढ्या ललमाना लघुद्रुता

हयारुढा हतामित्रा हरकान्ता हरिस्तुता।।१९।।

हयग्रीवेष्टदा हालाप्रिया हर्षसमुद्धता

हर्षणा हल्लकाभांगी हस्त्यन्तैश्वर्यदायिनी।।२०।।

हलहस्तार्चितपदा हविर्दानप्रसादिनी

रामा रामार्चिता राज्ञी रम्या रवमयी रतिः।।२१।।

रक्षिणी रमणी राका रमणीमण्डलप्रिया

रक्षिताखिललोकेशा रक्षोगणनिषूदिनी।।२२।।

अम्बान्तकारिण्यम्भोजप्रियान्तभयंकरी

अम्बुरुपाम्बुजकराम्बुजजातवरप्रदा।।२३।।

अन्तःपूजाप्रियान्तःस्थरुपिण्यन्तर्वचोमयी

अन्तकारातिवामांकस्थितान्तस्सुखरुपिणी।।२४।।

सर्वज्ञा सर्वगा सारा समा समसुखा सती

संततिः संतता सोमा सर्वा सांख्या सनातनी ॐ।।२५।।

।।फलश्रुति।।

एतत् ते कथितं राम नाम्नामष्टोत्तरं शतम्

अतिगोप्यमिदं नाम्नां सर्वतः सारमुद्धृतम्।।२६।।

एतस्य सदृशं स्तोत्रं त्रिषु लोकेषु दुर्लभम्

अप्रकाश्यमभक्तानां पुरतो देवताद्विषाम्।।२७।।

एतत् सदाशिवो नित्यं पठन्त्यन्ये हरादयः

एतत्प्भावात् कंदर्पस्त्रैलोक्यं जयति क्षणात्।।२८।।

सौभाग्याष्टोत्तरशतनामस्तोत्रं मनोहरम्

यस्त्रिसंध्यं पठेन्नित्यं न तस्य भुवि दुर्लभम्।।२९।।

श्रीविद्योपासनवतामेतदावश्यकं मतम्

सकृदेतत् प्रपठतां नान्यत् कर्म विलुप्यते।।३०।।

अपठित्वा स्तोत्रमिदं नित्यं नैमित्तिकं कृतम्

व्यर्थीभवति नग्नेन कृतं कर्म यथा तथा।।३१।।

सहस्त्रनामपाठादावशक्तस्त्वेतदीरयेत्

सहस्त्रनामपाठस्य फलं शतगुणं भवेत्।।३२।।

सहस्त्रधा पठित्वा तु वीक्षणान्नाशयेद्रिपून्

करवीररक्तपुष्पैर्हुत्वा लोकान् वशं नयेत्।।३३।।

स्तम्भेत् पीतकुसुमैर्णीलैरुच्चाटयेद् रिपून्

मरिचैर्विद्वेषणाय लवंगैर्व्याधिनाशने।।३४।।

सुवासिनीर्ब्राह्मणान् वा भोजयेद् यस्तु नामभिः

यश्च पुष्पैः फलैर्वापि पूजयेत् प्रतिनामभिः।।३५।।

चक्रराजेऽथवान्यत्र स वसेच्छ्रीपुरे चिरम्

यः सदाऽऽवर्तयन्नास्ते नामाष्टशतमुत्तमम्।।३६।।

तस्य श्रीललिता राज्ञी प्रसन्ना वाञ्छितप्रदा

एतत्ते कथितं राम श्रृणु त्वं प्रकृतं ब्रुवे।।३७।।

( 3)

श्रीबाला अष्टोत्तरशतनाम

विनियोग: श्री दक्षिणा मूर्ति ऋषि: गायत्री छंदः श्री बाला त्रिपुरसुन्दरी देवता ऐं बीजं सौ: शक्ति क्लीं कीलकं मम श्री बाला परमेश्वरी प्रीत्यर्थे जपे विनियोग ।।

( ध्यानं )

अरुण किरण जालै रंजीता सावकाशा,

विधृत जपवटीका पुस्तकाभीति हस्ता

इतरकर वराढय़ा फुल्ल कल्हार संस्था,

निवसतु ह्यदी बाला नित्य कल्याण शीला।।

( स्तोत्र )

अरुणरूपा, महारूपा, ज्योतिरूपा, माहेश्वरी

पार्वती वर रूपा च परब्रह्म स्वरूपिणी।।

लक्ष्मी, लक्ष्मीस्वरूपा च लक्ष, लक्षस्वरूपिणी

गायत्री चेव सावित्री, संध्या सरस्वती, स्तुति।।

वेद बीजा, ब्रह्म बीजा, विश्व बीजा, कवि प्रिया

इच्छाशक्ति, क्रियाशक्ति, आत्मशक्ति: भयंकरी।।

कालिका, कमला, काली, कंकाली, काल रूपिणी

उपस्थिति स्वरूपा, च प्रलया, लयकारिणी।।

हिंगुला, त्वरिता, चण्डी, चामुण्डा, मुण्डमालिनी

रेणुका, भद्रकाली, च मातंगी, शिव शाम्भवी।।

येगुला, मंगला गौरी, गिरिजा, गौमती, गया

कामाक्षी, कामरूपा च, कामिनी, कामरूपिणी।।

योगिनी, योगरूपा, च योगज्ञान, शिवप्रिया

उमा, कात्यायिनी, चण्डी, अम्बिका त्रिपुरसुन्दरी।।

अरुणा, तरुणी, शांति, सर्वसिद्धि, सुमंगला

शिवा सिद्धिमाता च सिद्धिविध्या हरि प्रिया।।

पद्मावती, पद्मवर्णा पद्माक्षी पद्मसंभवा

धरिणी, धरित्री धात्री अगम्य गम्यवाहिनी।।

विध्यावती मंत्रशक्ति मंत्रसिद्धि परायणी

विरत्धारिणी, धात्री वाराही विश्वरूपिणी।।

परा पश्या पर मध्या दिव्य वन्ध्य विलासिनी

नाद बिंदु कलाज्योती: विजया भुवनेश्वरी।।

ऐंकारिणी भयकरी क्लींकारी कमलप्रिया

सौं शिव पत्नी च पर तत्व प्रकाशिनी।।

ह्रींकारी आदिम्या च मंत्र मूर्ति परायिणी

इदं त्रिपुरसुन्दर्य नामं अष्टोत्तर शतं।।

।। फलश्रुति ।।

प्रातःकाले पठे नित्यं सर्व सम्पति दायकमद्विकाले पठे नित्यं भुक्ति मुक्ति प्रदायकम।। त्रिकाले पठे नित्यं सर्व सिद्धि प्रदायकमअष्टोत्तर सहस्त्रेण लभते वांछितं फलं।। आयूर् आरोग्यं ऐश्वर्यं ज्ञानन्वितम यशोबलमअष्टोत्तर शतं दिव्यं नाम स्तोत्रं प्रकीर्तितम।।

।। श्री बाला त्रिपुरसुन्दरी अष्टोत्तरशत नाम श्री बाला समर्पणं ।।

( 4 )

( त्रिपुरसुन्दरीअष्टकम् )

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजित भूधरां सुरनितम्बिनीसेविताम्

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥१॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं महाह।र्मणिहारिणीं मुखसमुल्लसद्वारुणीम्

दयाविभवकारिणीं विशदलोचनीं चारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥२॥

कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपालसद्वेलया

मदारुणकपोलया मधुरगीतवाचालया कयाऽपि घननीलया कवचिता वयं लीलया॥३॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम्

विडम्बितजपारुचिं विकचचंद्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥४॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम्

मदारुणविलोचनां मनसिजारिसंमोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये॥५॥

स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्णानेत्रचञ्चलां

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये॥६॥

सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम्

अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम्॥७॥

पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां पितामहपतिव्रतां पटपटीरचचार्रताम्

मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम्॥ ८॥

।।इति श्रीमद् शंकराचार्यविरचितं त्रिपुरसुन्दरीअष्टकं समाप्तं।।